Hanumat Kavach

।। श्रीहनुमत्कवचम् ।।

किसी भी विशेष कार्य से पूर्व, यात्रारम्भ में एवं शयन के पहले श्रीहनुमत्कवचम् का पाठ अति-उत्तम एवं फलप्रद कहा गया है । प्रत्येक सुबह दिन की शुरुआत यदि हनुमत कवच से जो भी करता है वह तंत्र, मन्त्र, नजर, भूत प्रेत दोषों से सुरक्षित रहता है l

।। श्रीहनुमत्कवचम् ।।

अस्य श्री हनुमत्कवच-स्तोत्र-मन्त्रस्य श्रीरामचन्द्रो ऋषिः।

अनुष्टुप छन्दः।

श्रीहनुमान् परमात्मा देवता।

मम सकल-कामना-सिद्ध्यर्थे जपे विनियोगः।

 

हनुमान् पूर्वत: पातु दक्षिणे पवनात्मजः।

पातु प्रतीच्यां रक्षोघ्न: पातु सागर-पारगः॥

उदीच्यां ऊर्ध्वत: पातु केसरि-प्रिय-नन्दनः ।

अधस्तु विष्णुभक्तस्तु पातु मध्यं च पावनिः॥

लङ्का-विदाहकः पातु सर्वापद्भ्यो निरन्तरम्।

सुग्रीव-सचिव: पातु मस्तकं वायुनन्दनः॥

फालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम्।

नेत्रे छायापहारी च पातु न: प्लवगेश्वरः॥

कपोले कर्णमूले च पातु श्रीराम-किङ्करः ।

नासाग्रं अञ्जना-सूनुः पातु वक्त्रं हरीश्वरः॥

वाचं रुद्रप्रिय पातु जिह्वां पिङ्गल-लोचनः ।

पातु देव: फाल्गुनेष्ट: चुबुकं दैत्य-दर्पहा॥

पातु कण्ठं च दैत्यारि: स्कन्धौ पातु सुरार्चित: ।

भुजौ पातु महातेजा: करौ च चरणायुधः॥

नखान्नखायुधः पातु कुक्षौ पातु कपीश्वरः।

वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥

लङ्का-निभञ्जन: पातु पृष्ठदेशे निरन्तरम्।

नाभिं च रामदूतस्तु कटिं पात्वनिलात्मजः॥

गुह्यं पातु महाप्राज्ञो लिङ्गं पातु शिवप्रियः ।

ऊरू च जानुनी पातु लङ्काप्रासाद-भञ्जनः॥

जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः।

अचलोद्धारकः पातु पादौ भास्कर-सन्निभः॥

अङ्गान्यमित-सत्वाढ्यः पातु पादाङ्गुलीस्तथा।

सर्वाङ्गानि महाशूर: पातु रोमाणि चात्मवित्॥

हनुमत्कवचं यस्तु पठेद्विद्वान् विचक्षणः ।

स एव पुरुषश्रेष्ठो भुक्तिं मुक्तिं च विन्दति॥

हनुमानञ्जना-सूनुः वायुपुत्रो महाबलः ।

रामेष्ट: फाल्गुन-सख: पिङ्गाक्षोऽमितविक्रमः॥

उदधि-क्रमणश्चैव सीताशोक-विनाशनः ।

लक्ष्मण-प्राणदाता च दशग्रीवस्य दर्पहा॥

द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः।

स्वापकाले जपेन्नित्यं यात्राकाले विशेषतः।

तस्य मृत्युभयं नास्ति सर्वत्र विजयो भवेत्॥

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.